0% found this document useful (0 votes)
68 views42 pages

Śrī Lalitā Sahasra Nāmāva I

Download as pdf or txt
Download as pdf or txt
Download as pdf or txt
You are on page 1/ 42

Page 1 of 42

śrī lalitā sahasra nāmāvaḷi

|| dhyānam ||
sindūrāruṇavigrahāṃ trinayanāṃ māṇikyamaulisphurat
tārānāyakaśekharāṃ smitamukhīmāpīnavakṣoruhām |
pāṇibhyāmalipūrṇaratnacaṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastharaktacaraṇāṃ dhyāyetparāmambikām ||

aruṇāṃ karuṇātaraṅgitākṣīṃ dhṛtapāśāṅkuśapuṣpabāṇacāpām |


aṇimādibhirāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīm ||

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ


hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm ||

sakuṅkumavilepanāmalikacumbikastūrikāṃ
samandahasitekṣaṇāṃ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīmaruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smaredambikām ||

||atha śrī lalitā sahasranāmāvalī ||


oṃ oṃ aiṃ hrīṃ śrīṃ śrīmātre namaḥ |
oṃ śrīmahārāṅñai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 42

oṃ śrīmatsiṃhāsaneśvaryai namaḥ |
oṃ cidagnikuṇḍasambhūtāyai namaḥ |
oṃ devakāryasamudyatāyai namaḥ |
oṃ oṃ udyadbhānusahasrābhāyai namaḥ |
oṃ caturbāhusamanvitāyai namaḥ |
oṃ rāgasvarūpapāśāḍhyāyai namaḥ |
oṃ krodhākārāṅkuśojjvalāyai namaḥ |
oṃ manorūpekṣukodaṇḍāyai namaḥ | 10
oṃ pañcatanmātrasāyakāyai namaḥ |
oṃ nijāruṇaprabhāpūramajjad brahmāṇḍamaṇḍalāyai namaḥ |
oṃ campakāśokapunnāgasaugandhika-lasatkacāyai namaḥ |
oṃ kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitāyai namaḥ |
oṃ oṃ aṣṭamīcandravibhrājadalikasthalaśobhitāyai namaḥ |
oṃ mukhacandrakalaṅkābhamṛganābhiviśeṣakāyai namaḥ |
oṃ vadanasmaramāṅgalyagṛhatoraṇacillikāyai namaḥ |
oṃ vaktralakṣmīparīvāhacalanmīnābhalocanāyai namaḥ |
oṃ navacampakapuṣpābhanāsādaṇḍavirājitāyai namaḥ |
oṃ tārākāntitiraskārināsābharaṇabhāsurāyai namaḥ | 20
oṃ kadambamañjarīkl̥ ptakarṇapūramanoharāyai namaḥ |
oṃ tāṭaṅkayugalībhūtatapanoḍupamaṇḍalāyai namaḥ |
oṃ padmarāgaśilādarśaparibhāvikapolabhuve namaḥ |
oṃ navavidrumabimbaśrīnyakkāriradanacchadāyai namaḥ |
oṃ śuddhavidyāṅkurākāradvijapaṅktidvayojjvalāyai namaḥ |
oṃ karpūravīṭikāmodasamākarṣi digantarāyai namaḥ |
oṃ nijasallāpamādhurya vinirbhatsitakacchapyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 3 of 42

oṃ mandasmitaprabhāpūramajjatkāmeśamānasāyai namaḥ |
oṃ anākalitasādṛśyacibukaśrīvirājitāyai namaḥ |
oṃ kāmeśabaddhamāṅgalyasūtraśobhitakandharāyai namaḥ | 30
oṃ kanakāṅgadakeyūrakamanīyamujānvitāyai namaḥ |
oṃ ratnagraiveya cintākalolamuktāphalānvitāyai namaḥ |
oṃ kāmeśvārapremaratnamaṇipratipaṇastanyai namaḥ |
oṃ nābhyālavālaromālilatāphalakucadvayyai namaḥ |
oṃ lakṣyaromalatādhāratāsamunneyamadhyamāyai namaḥ |
oṃ stanabhāradalanmadhyapaṭṭabandhavalitrayāyai namaḥ |
oṃ oṃ aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭyai namaḥ |
oṃ ratnakiṅkiṇikāramyaraśanādāmabhūṣitāyai namaḥ |
oṃ kāmeśaṅñātasaubhāgyamārdavorudvayānvitāyai namaḥ |
oṃ māṇikyamukuṭākārajānudvayavirājitāyai namaḥ | 40
oṃ indragopaparikṣiptasmaratūṇābhajaṅghikāyai namaḥ |
oṃ gūḍhagūlphāyai namaḥ |
oṃ kūrma pṛṣṭhajayiṣṇuprapadānvitāyai namaḥ |
oṃ nakhadīdhitisañchannanamajjanatamoguṇāyai namaḥ |
oṃ padadvayaprabhājālaparākṛtasaroruhāyai namaḥ |
oṃ śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujāyai namaḥ |
oṃ marālīmandagamanāyai namaḥ |
oṃ mahālāvaṇyaśevadhaye namaḥ |
oṃ sarvāruṇāyai namaḥ |
oṃ anavadyāṅgyai namaḥ | 50
oṃ sarvābharaṇabhūṣitāyai namaḥ |
oṃ śivakāmeśvarāṅkasthāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 4 of 42

oṃ śivāyai namaḥ |
oṃ svādhīnavallabhāyai namaḥ |
oṃ sumerumadhyaśṛṅgasthāyai namaḥ |
oṃ śrīmannagaranāyikāyai namaḥ |
oṃ cintāmaṇigṛhāntasthāyai namaḥ |
oṃ pañcabrahmāsanasthitāyai namaḥ |
oṃ mahāpadmāṭavīsaṃsthāyai namaḥ |
oṃ kadambavanavāsinyai namaḥ | 60
oṃ sudhāsāgaramadhyasthāyai namaḥ |
oṃ kāmākṣyai namaḥ |
oṃ kāmadāyinyai namaḥ |
oṃ devarṣigaṇasaṅghātastūyamānātmavaibhāyai namaḥ |
oṃ bhaṇḍāsuravadhodyuktaśaktisenāsamanvitāyai namaḥ |
oṃ sampatkarīsamārūḍhasinduravrajasevitāyai namaḥ |
oṃ oṃ aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtāyai namaḥ |
oṃ cakrarājarathārūḍhasarvāyudhapariṣkṛtāyai namaḥ |
oṃ geyacakrarathārūḍhamantriṇīparisevitāyai namaḥ |
oṃ kiricakrarathārūḍhadaṇḍanāthāpuraskṛtāyai namaḥ | 70
oṃ jvālāmālinikākṣiptavahniprākāramadhyagāyai namaḥ |
oṃ bhaṇḍasainyavadhodyuktaśaktivikramaharṣitāyai namaḥ |
oṃ nityāparākramāṭopanirīkṣaṇasamutsukāyai namaḥ |
oṃ bhaṇḍaputravadhodyuktabālāvikramananditāyai namaḥ |
oṃ mantriṇyambāviracitaviṣaṅgavadhatoṣitāyai namaḥ |
oṃ viśukraprāṇaharaṇavārāhīvīryananditāyai namaḥ |
oṃ kāmeśvaramukhālokakalpitaśrīgaṇeśvarāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 5 of 42

oṃ mahāgaṇeśanirbhinnavighnayantrapraharṣitāyai namaḥ |
oṃ bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇyai namaḥ |
oṃ karāṅgulinakhotpannanārāyaṇadaśākṛtyai namaḥ | 80
oṃ mahāpāśupatāstrāgninirdagdhāsurasainikāyai namaḥ |
oṃ kāmeśvarāstranirdagdhasabhāṇḍāsuraśūnyakāyai namaḥ |
oṃ brahmopendramahendrādidevasaṃstutavaibhavāyai namaḥ |
oṃ haranetrāgnisandagdhakāmasañjīvanauṣadhyai namaḥ |
oṃ śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajāyai namaḥ |
oṃ kaṇṭhādhaḥ kaṭiparyantamadhyakūṭasvarūpiṇyai namaḥ |
oṃ śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇyai namaḥ |
oṃ oṃ mūlamantrātmikāyai namaḥ |
oṃ mūlakūṭatrayakalebarāyai namaḥ |
oṃ kulāmṛtaikarasikāyai namaḥ | 90
oṃ kulasaṅketapālinyai namaḥ |
oṃ kulāṅganāyai namaḥ |
oṃ kulāntaḥsthāyai namaḥ |
oṃ kaulinyai namaḥ |
oṃ kulayoginyai namaḥ |
oṃ akulāyai namaḥ |
oṃ samayāntasthāyai namaḥ |
oṃ samayācāratatparāyai namaḥ |
oṃ mūlādhāraikanilayāyai namaḥ |
oṃ brahmagranthivibhedinyai namaḥ | 100
oṃ maṇipūrāntaruditāyai namaḥ |
oṃ viṣṇugranthivibhedinyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 6 of 42

oṃ āṅñācakrāntarālasthāyai namaḥ |
oṃ rudragranthivibhedinyai namaḥ |
oṃ sahasrārāmbujārūḍhāyai namaḥ |
oṃ sudhāsārābhivarṣiṇyai namaḥ |
oṃ taṭillatāsamarucyai namaḥ |
oṃ ṣaṭcakroparisaṃsthitāyai namaḥ |
oṃ mahāsaktyai namaḥ |
oṃ oṃ kuṇḍalinyai namaḥ | 110
oṃ bisatantutanīyasyai namaḥ |
oṃ bhavānyai namaḥ |
oṃ bhāvanāgamyāyai namaḥ |
oṃ bhavāraṇyakuṭhārikāyai namaḥ |
oṃ bhadrapriyāyai namaḥ |
oṃ bhadramūrtyai namaḥ |
oṃ bhaktasaubhāgyadāyinyai namaḥ |
oṃ bhaktipriyāyai namaḥ |
oṃ bhaktigamyāyai namaḥ |
oṃ bhaktivaśyāyai namaḥ | 120
oṃ bhayāpahāyai namaḥ |
oṃ śāmbhavyai namaḥ |
oṃ śāradārādhyāyai namaḥ |
oṃ śarvāṇyai namaḥ |
oṃ śarmadāyinyai namaḥ |
oṃ śāṅkaryai namaḥ |
oṃ śrīkaryai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 7 of 42

oṃ sādhvyai namaḥ |
oṃ śaraccandranibhānanāyai namaḥ |
oṃ śātodaryai namaḥ | 130
oṃ śāntimatyai namaḥ |
oṃ oṃ nirādhārāyai namaḥ |
oṃ nirañjanāyai namaḥ |
oṃ nirlepāyai namaḥ |
oṃ nirmalāyai namaḥ |
oṃ nityāyai namaḥ |
oṃ nirākārāyai namaḥ |
oṃ nirākulāyai namaḥ |
oṃ nirguṇāyai namaḥ |
oṃ niṣkalāyai namaḥ | 140
oṃ śāntāyai namaḥ |
oṃ niṣkāmāyai namaḥ |
oṃ nirupaplavāyai namaḥ |
oṃ nityamuktāyai namaḥ |
oṃ nirvikārāyai namaḥ |
oṃ niṣprapañcāyai namaḥ |
oṃ nirāśrayāyai namaḥ |
oṃ nityaśuddhāyai namaḥ |
oṃ nityabuddhāyai namaḥ |
oṃ niravadyāyai namaḥ | 150
oṃ nirantarāyai namaḥ |
oṃ niṣkāraṇāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 8 of 42

oṃ niṣkalaṅkāyai namaḥ |
oṃ oṃ nirupādhaye namaḥ |
oṃ nirīśvarāyai namaḥ |
oṃ nīrāgayai namaḥ |
oṃ rāgamathanyai namaḥ |
oṃ nirmadāyai namaḥ |
oṃ madanāśinyai namaḥ |
oṃ niścintāyai namaḥ | 160
oṃ nirahaṅkārāyai namaḥ |
oṃ nirmohāyai namaḥ |
oṃ mohanāśinyai namaḥ |
oṃ nirmamāyai namaḥ |
oṃ mamatāhantryai namaḥ |
oṃ niṣpāpāyai namaḥ |
oṃ pāpanāśinyai namaḥ |
oṃ niṣkrodhāyai namaḥ |
oṃ krodhaśamanyai namaḥ |
oṃ nirlobhāyai namaḥ | 170
oṃ lobhanāśinyai namaḥ |
oṃ niḥsaṃśayāyai namaḥ |
oṃ saṃśayaghnyai namaḥ |
oṃ nirbhavāyai namaḥ |
oṃ bhavanāśinyai namaḥ |
oṃ oṃ nirvikalpāyai namaḥ |
oṃ nirābādhāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 9 of 42

oṃ nirbhedāyai namaḥ |
oṃ bhedanāśinyai namaḥ |
oṃ nirnāśāyai namaḥ | 180
oṃ mṛtyumathanyai namaḥ |
oṃ niṣkriyāyai namaḥ |
oṃ niṣparigrahāyai namaḥ |
oṃ nistulāyai namaḥ |
oṃ nīlacikurāyai namaḥ |
oṃ nirapāyāyai namaḥ |
oṃ niratyayāyai namaḥ |
oṃ durlabhāyai namaḥ |
oṃ durgamāyai namaḥ |
oṃ durgāyai namaḥ | 190
oṃ duḥkhahantryai namaḥ |
oṃ sukhapradāyai namaḥ |
oṃ duṣṭadūrāyai namaḥ |
oṃ durācāraśamanyai namaḥ |
oṃ doṣavarjitāyai namaḥ |
oṃ sarvaṅñāyai namaḥ |
oṃ sāndrakaruṇāyai namaḥ |
oṃ oṃ samānādhikavarjitāyai namaḥ |
oṃ sarvaśaktimayyai namaḥ |
oṃ sarvamaṅgalāyai namaḥ | 200
oṃ sadgatipradāyai namaḥ |
oṃ sarveśvayai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 10 of 42

oṃ sarvamayyai namaḥ |
oṃ sarvamantrasvarūpiṇyai namaḥ |
oṃ sarvayantrātmikāyai namaḥ |
oṃ sarvatantrarūpāyai namaḥ |
oṃ manonmanyai namaḥ |
oṃ māheśvaryai namaḥ |
oṃ mahādevyai namaḥ |
oṃ mahālakṣmyai namaḥ | 210
oṃ mṛḍapriyāyai namaḥ |
oṃ mahārūpāyai namaḥ |
oṃ mahāpūjyāyai namaḥ |
oṃ mahāpātakanāśinyai namaḥ |
oṃ mahāmāyāyai namaḥ |
oṃ mahāsatvāyai namaḥ |
oṃ mahāśaktyai namaḥ |
oṃ mahāratyai namaḥ |
oṃ mahābhogāyai namaḥ |
oṃ oṃ mahaiśvaryāyai namaḥ | 220
oṃ mahāvīryāyai namaḥ |
oṃ mahābalāyai namaḥ |
oṃ mahābuddhyai namaḥ |
oṃ mahāsiddhyai namaḥ |
oṃ mahāyogeśvareśvaryai namaḥ |
oṃ mahātantrāyai namaḥ |
oṃ mahāmantrāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 11 of 42

oṃ mahāyantrāyai namaḥ |
oṃ mahāsanāyai namaḥ |
oṃ mahāyāgakramārādhyāyai namaḥ | 230
oṃ mahābhairavapūjitāyai namaḥ |
oṃ maheśvaramahākalpamahā tāṇḍavasākṣiṇyai namaḥ |
oṃ mahākāmeśamahiṣyai namaḥ |
oṃ mahātripurasundaryai namaḥ |
oṃ catuḥṣaṣṭyupacārāḍhyāyai namaḥ |
oṃ catuḥṣaṣṭikalāmayyai namaḥ |
oṃ mahācatuḥṣaṣṭikoṭi yoginīgaṇasevitāyai namaḥ |
oṃ manuvidyāyai namaḥ |
oṃ candravidyāyai namaḥ |
oṃ oṃ candramaṇḍalamadhyagāyai namaḥ | 240
oṃ cārurūpāyai namaḥ |
oṃ cāruhāsāyai namaḥ |
oṃ cārucandrakalādharāyai namaḥ |
oṃ carācarajagannāthāyai namaḥ |
oṃ cakrarājaniketanāyai namaḥ |
oṃ pārvatyai namaḥ |
oṃ padmanayanāyai namaḥ |
oṃ padmarāgasamaprabhāyai namaḥ |
oṃ pañcapretāsanāsīnāyai namaḥ |
oṃ pañcabrahmasparūpiṇyai namaḥ | 250
oṃ cinmayyai namaḥ |
oṃ paramānandāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 12 of 42

oṃ viṅñānaghanarūpiṇyai namaḥ |
oṃ dhyānadhyātṛdhyeyarūpāyai namaḥ |
oṃ rdhmādharmavivarjitāyai namaḥ |
oṃ viśvarūpāyai namaḥ |
oṃ jāgariṇyai namaḥ |
oṃ svapatnyai namaḥ |
oṃ taijasātmikāyai namaḥ |
oṃ suptāyai namaḥ | 260
oṃ prāṅñātmikāyai namaḥ |
oṃ oṃ turyāyai namaḥ |
oṃ sarvāvasthāvivarjitāyai namaḥ |
oṃ sṛṣṭhikartryai namaḥ |
oṃ brahmarūpāyai namaḥ |
oṃ goptryai namaḥ |
oṃ govindarūpiṇyai namaḥ |
oṃ saṃhāriṇyai namaḥ |
oṃ rudrarūpāyai namaḥ |
oṃ tirodhānakaryai namaḥ | 270
oṃ īśvaryai namaḥ |
oṃ sadāśivāyai namaḥ |
oṃ anugrahadāyai namaḥ |
oṃ pañcakṛtyaparāyaṇāyai namaḥ |
oṃ bhānumaṇḍalamadhyasthāyai namaḥ |
oṃ bhairavyai namaḥ |
oṃ bhagamālinyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 13 of 42

oṃ padmāsanāyai namaḥ |
oṃ bhagavatyai namaḥ |
oṃ padmanābhasahodaryai namaḥ | 280
oṃ unmeṣanimiṣotpannavipannabhuvanāvalyai namaḥ |
oṃ sahasraśīrṣavadanāyai namaḥ |
oṃ oṃ sahasrākṣyai namaḥ |
oṃ sahasrapade namaḥ |
oṃ ābrahmakīṭajananyai namaḥ |
oṃ varṇāśramavidhāyinyai namaḥ |
oṃ nijāṅñārūpanigamāyai namaḥ |
oṃ puṇyāpuṇyaphalapradāyai namaḥ |
oṃ śrutisīmantasindūrīkṛta pādābjadhūlikāyai namaḥ |
oṃ sakalāgamasandohaśuktisampuṭamauktikāyai namaḥ | 290
oṃ puruṣārthapradāyai namaḥ |
oṃ pūrṇāyai namaḥ |
oṃ bhoginyai namaḥ |
oṃ bhuvaneśvaryai namaḥ |
oṃ ambikāyai namaḥ |
oṃ anādinidhanāyai namaḥ |
oṃ haribrahmendrasevitāyai namaḥ |
oṃ nārāyaṇyai namaḥ |
oṃ nādarūpāyai namaḥ |
oṃ nāmarūpavivarjitāyai namaḥ | 300
oṃ hrīṅkāryai namaḥ |
oṃ hrīmatyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 14 of 42

oṃ oṃ hṛdyāyai namaḥ |
oṃ heyopādeyavarjitāyai namaḥ |
oṃ rājarājārcitāyai namaḥ |
oṃ rāṅñai namaḥ |
oṃ ramyāyai namaḥ |
oṃ rājīvalocanāyai namaḥ |
oṃ rañjanyai namaḥ |
oṃ ramaṇyai namaḥ | 310
oṃ rasyāyai namaḥ |
oṃ raṇatkiṅkiṇimekhalāyai namaḥ |
oṃ ramāyai namaḥ |
oṃ rākenduvadanāyai namaḥ |
oṃ ratirūpāyai namaḥ |
oṃ ratipriyāyai namaḥ |
oṃ rakṣākaryai namaḥ |
oṃ rākṣasaghnyai namaḥ |
oṃ rāmāyai namaḥ |
oṃ ramaṇalampaṭāyai namaḥ | 320
oṃ kāmyāyai namaḥ |
oṃ kāmakalārūpāyai namaḥ |
oṃ kadambakusumapriyāyai namaḥ |
oṃ kalyāṇyai namaḥ |
oṃ oṃ jagatīkandāyai namaḥ |
oṃ karuṇārasasāgarāyai namaḥ |
oṃ kalāvatyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 15 of 42

oṃ kalālāpāyai namaḥ |
oṃ kāntāyai namaḥ |
oṃ kādambarīpriyāyai namaḥ | 330
oṃ varadāyai namaḥ |
oṃ vāmanayanāyai namaḥ |
oṃ vāruṇīmadavihvalāyai namaḥ |
oṃ viśvādhikāyai namaḥ |
oṃ vedavedyāyai namaḥ |
oṃ vindhyācalanivāsinyai namaḥ |
oṃ vidhātryai namaḥ |
oṃ vedajananyai namaḥ |
oṃ viṣṇumāyāyai namaḥ |
oṃ vilāsinyai namaḥ | 340
oṃ kṣetrasvarūpāyai namaḥ |
oṃ kṣetreśyai namaḥ |
oṃ kṣetrakṣetraṅñapālinyai namaḥ |
oṃ kṣayavṛddhivinirmuktāyai namaḥ |
oṃ kṣetrapālasamarcitāyai namaḥ |
oṃ vijayāyai namaḥ |
oṃ oṃ vimalāyai namaḥ |
oṃ vandyāyai namaḥ |
oṃ vandārujanavatsalāyai namaḥ |
oṃ vāgvādinyai namaḥ | 350
oṃ vāmakeśyai namaḥ |
oṃ vahnimaṇḍalavāsinyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 16 of 42

oṃ bhaktimatkalpalatikāyai namaḥ |
oṃ paśupāśavimocinyai namaḥ |
oṃ saṃhṛtāśeṣapāṣaṇḍāyai namaḥ |
oṃ sadācārapravartikāyai namaḥ |
oṃ tāpatrayāgnisantaptasamāhlādanacandrikāyai namaḥ |
oṃ taruṇyai namaḥ |
oṃ tāpasārādhyāyai namaḥ |
oṃ tanumadhyāyai namaḥ | 360
oṃ tamopahāyai namaḥ |
oṃ cityai namaḥ |
oṃ tatpadalakṣyārthāyai namaḥ |
oṃ cidekarasarūpiṇyai namaḥ |
oṃ svātmānandalavībhūta-brahmādyānandasantatyai namaḥ |
oṃ parāyai namaḥ |
oṃ oṃ pratyak citīrūpāyai namaḥ |
oṃ paśyantyai namaḥ |
oṃ paradevatāyai namaḥ |
oṃ madhyamāyai namaḥ | 370
oṃ vaikharīrūpāyai namaḥ |
oṃ bhaktamānasahaṃsikāyai namaḥ |
oṃ kāmeśvaraprāṇanāḍyai namaḥ |
oṃ kṛtaṅñāyai namaḥ |
oṃ kāmapūjitāyai namaḥ |
oṃ śrṛṅgārarasasampūrṇāyai namaḥ |
oṃ jayāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 17 of 42

oṃ jālandharasthitāyai namaḥ |
oṃ oḍyāṇapīṭhanilayāyai namaḥ |
oṃ bindumaṇḍalavāsinyai namaḥ | 380
oṃ rahoyāgakramārādhyāyai namaḥ |
oṃ rahastarpaṇatarpitāyai namaḥ |
oṃ sadyaḥ prasādinyai namaḥ |
oṃ viśvasākṣiṇyai namaḥ |
oṃ sākṣivarjitāyai namaḥ |
oṃ ṣaḍaṅgadevatāyuktāyai namaḥ |
oṃ ṣāḍguṇyaparipūritāyai namaḥ |
oṃ nityaklinnāyai namaḥ |
oṃ oṃ nirupamāyai namaḥ |
oṃ nirvāṇasukhadāyinyai namaḥ | 390
oṃ nityāṣoḍaśikārūpāyai namaḥ |
oṃ śrīkaṇṭhārdhaśarīriṇyai namaḥ |
oṃ prabhāvatyai namaḥ |
oṃ prabhārūpāyai namaḥ |
oṃ prasiddhāyai namaḥ |
oṃ parameśvaryai namaḥ |
oṃ mūlaprakṛtyai namaḥ |
oṃ avyaktāyai namaḥ |
oṃ vktāvyaktasvarūpiṇyai namaḥ |
oṃ vyāpinyai namaḥ | 400
oṃ vividhākārāyai namaḥ |
oṃ vidyāvidyāsvarūpiṇyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 18 of 42

oṃ mahākāmeśanayanakumudāhlādakaumudyai namaḥ |
oṃ bhaktāhārdatamobhedabhānumadbhānusantatyai namaḥ |
oṃ śivadūtyai namaḥ |
oṃ śivārādhyāyai namaḥ |
oṃ śivamūrtyai namaḥ |
oṃ śivaṅkaryai namaḥ |
oṃ oṃ śivapriyāyai namaḥ |
oṃ śivaparāyai namaḥ | 410
oṃ śiṣṭeṣṭāyai namaḥ |
oṃ śiṣṭapūjitāyai namaḥ |
oṃ aprameyāyai namaḥ |
oṃ svaprakāśāyai namaḥ |
oṃ manovācāmagocarāyai namaḥ |
oṃ cicchaktyai namaḥ |
oṃ cetanārūpāyai namaḥ |
oṃ jaḍaśaktyai namaḥ |
oṃ jaḍātmikāyai namaḥ |
oṃ gāyatryai namaḥ | 420
oṃ vyāhṛtyai namaḥ |
oṃ sandhyāyai namaḥ |
oṃ dvijavṛndaniṣevitāyai namaḥ |
oṃ tattvāsanāyai namaḥ |
oṃ tasmai namaḥ |
oṃ tubhyaṃ namaḥ |
oṃ ayyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 19 of 42

oṃ pañcakośāntarasthitāyai namaḥ |
oṃ niḥsīmamahimne namaḥ |
oṃ nityayauvanāyai namaḥ | 430
oṃ oṃ madaśālinyai namaḥ |
oṃ madaghūrṇitaraktākṣyai namaḥ |
oṃ madapāṭalagaṇḍabhuve namaḥ |
oṃ candanadravadigdhāṅgyai namaḥ |
oṃ cāmpeyakusumapriyāyai namaḥ |
oṃ kuśalāyai namaḥ |
oṃ komalākārāyai namaḥ |
oṃ kurukullāyai namaḥ |
oṃ kuleśvaryai namaḥ |
oṃ kulakuṇḍālayāyai namaḥ | 440
oṃ kaulamārgatatparasevitāyai namaḥ |
oṃ kumāragaṇanāthāmbāyai namaḥ |
oṃ tuṣṭyai namaḥ |
oṃ puṣṭyai namaḥ |
oṃ matyai namaḥ |
oṃ dhṛtyai namaḥ |
oṃ śāntyai namaḥ |
oṃ svastimatyai namaḥ |
oṃ kāntyai namaḥ |
oṃ nandinyai namaḥ | 450
oṃ vighnanāśinyai namaḥ |
oṃ tejovatyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 20 of 42

oṃ oṃ trinayanāyai namaḥ |
oṃ lolākṣīkāmarūpiṇyai namaḥ |
oṃ mālinyai namaḥ |
oṃ haṃsinyai namaḥ |
oṃ mātre namaḥ |
oṃ malayācalavāsinyai namaḥ |
oṃ sumukhyai namaḥ |
oṃ nalinyai namaḥ | 460
oṃ subhruve namaḥ |
oṃ śobhanāyai namaḥ |
oṃ suranāyikāyai namaḥ |
oṃ kālakaṇṭhyai namaḥ |
oṃ kāntimatyai namaḥ |
oṃ kṣobhiṇyai namaḥ |
oṃ sūkṣmarūpiṇyai namaḥ |
oṃ vajreśvaryai namaḥ |
oṃ vāmadevyai namaḥ |
oṃ vayoஉvasthāvivarjitāyai namaḥ | 470
oṃ siddheśvaryai namaḥ |
oṃ siddhavidyāyai namaḥ |
oṃ siddhamātre namaḥ |
oṃ yaśasvinyai namaḥ |
oṃ oṃ viśuddhicakranilayāyai namaḥ |
oṃ āraktavarṇāyai namaḥ |
oṃ trilocanāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 21 of 42

oṃ khaṭvāṅgādipraharaṇāyai namaḥ |
oṃ vadanaikasamanvitāyai namaḥ |
oṃ pāyasānnapriyāyai namaḥ | 480
oṃ tvaksthāyai namaḥ |
oṃ paśulokabhayaṅkaryai namaḥ |
oṃ amṛtādimahāśaktisaṃvṛtāyai namaḥ |
oṃ ḍākinīśvaryai namaḥ |
oṃ anāhatābjanilayāyai namaḥ |
oṃ śyāmābhāyai namaḥ |
oṃ vadanadvayāyai namaḥ |
oṃ daṃṣṭrojvalāyai namaḥ |
oṃ akṣamālādidharāyai namaḥ |
oṃ rudhirasaṃsthitāyai namaḥ | 490
oṃ kālarātryādiśaktyaughavṛtāyai namaḥ |
oṃ snigdhaudanapriyāyai namaḥ |
oṃ mahāvīrendravaradāyai namaḥ |
oṃ rākiṇyambāsvarūpiṇyai namaḥ |
oṃ maṇipūrābjanilayāyai namaḥ |
oṃ oṃ vadanatrayasaṃyutāyai namaḥ |
oṃ vajrādhikāyudhopetāyai namaḥ |
oṃ ḍāmaryādibhirāvṛtāyai namaḥ |
oṃ raktavarṇāyai namaḥ |
oṃ māṃsaniṣṭhāyai namaḥ | 500
501. guḍānnaprītamānasāyai namaḥ |
oṃ samastabhaktasukhadāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 22 of 42

oṃ lākinyambāsvarūpiṇyai namaḥ |
oṃ svādhiṣṭānāmbujagatāyai namaḥ |
oṃ caturvaktramanoharāyai namaḥ |
oṃ śūlādyāyudhasampannāyai namaḥ |
oṃ pītavarṇāyai namaḥ |
oṃ atigarvitāyai namaḥ |
oṃ medoniṣṭhāyai namaḥ |
oṃ madhuprītāyai namaḥ | 510
oṃ bandinyādisamanvitāyai namaḥ |
oṃ dadhyannāsaktahṛdayāyai namaḥ |
oṃ kākinīrūpadhāriṇyai namaḥ |
oṃ mūlādhārāmbujārūḍhāyai namaḥ |
oṃ pañcavaktrāyai namaḥ |
oṃ asthisaṃsthitāyai namaḥ |
oṃ aṅkuśādipraharaṇāyai namaḥ |
oṃ oṃ varadādi niṣevitāyai namaḥ |
oṃ mudgaudanāsaktacittāyai namaḥ |
oṃ sākinyambāsvarūpiṇyai namaḥ | 520
oṃ āṅñācakrābjanilāyai namaḥ |
oṃ śuklavarṇāyai namaḥ |
oṃ ṣaḍānanāyai namaḥ |
oṃ majjāsaṃsthāyai namaḥ |
oṃ haṃsavatīmukhyaśaktisamanvitāyai namaḥ |
oṃ haridrānnaikarasikāyai namaḥ |
oṃ hākinīrūpadhāriṇyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 23 of 42

oṃ sahasradalapadmasthāyai namaḥ |
oṃ sarvavarṇopaśobhitāyai namaḥ |
oṃ sarvāyudhadharāyai namaḥ | 530
oṃ śuklasaṃsthitāyai namaḥ |
oṃ sarvatomukhyai namaḥ |
oṃ sarvaudanaprītacittāyai namaḥ |
oṃ yākinyambāsvarūpiṇyai namaḥ |
oṃ svāhāyai namaḥ |
oṃ svadhāyai namaḥ |
oṃ amatyai namaḥ |
oṃ medhāyai namaḥ |
oṃ oṃ śrutyai namaḥ |
oṃ smṛtyai namaḥ | 540
oṃ anuttamāyai namaḥ |
oṃ puṇyakīrtyai namaḥ |
oṃ puṇyalabhyāyai namaḥ |
oṃ puṇyaśravaṇakīrtanāyai namaḥ |
oṃ pulomajārcitāyai namaḥ |
oṃ bandhamocanyai namaḥ |
oṃ barbarālakāyai namaḥ |
oṃ vimarśarūpiṇyai namaḥ |
oṃ vidyāyai namaḥ |
oṃ viyadādijagatprasuve namaḥ | 550
oṃ sarva vyādhipraśamanyai namaḥ |
oṃ sarva mṛtyunivāriṇyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 24 of 42

oṃ agragaṇyāyai namaḥ |
oṃ acintyarūpāyai namaḥ |
oṃ kalikalmaṣanāśinyai namaḥ |
oṃ kātyāyanyai namaḥ |
oṃ kālahantryai namaḥ |
oṃ kamalākṣaniṣevitāyai namaḥ |
oṃ tāmbūlapūritamukhyai namaḥ |
oṃ dāḍimīkusumaprabhāyai namaḥ | 560
oṃ oṃ mṛgākṣyai namaḥ |
oṃ mohinyai namaḥ |
oṃ mukhyāyai namaḥ |
oṃ mṛḍānyai namaḥ |
oṃ mitrarūpiṇyai namaḥ |
oṃ nityatṛptāyai namaḥ |
oṃ bhaktanidhaye namaḥ |
oṃ niyantryai namaḥ |
oṃ nikhileśvaryai namaḥ |
oṃ maitryādivāsanālabhyāyai namaḥ | 570
oṃ mahāpralayasākṣiṇyai namaḥ |
oṃ parāśaktyai namaḥ |
oṃ parāniṣṭhāyai namaḥ |
oṃ praṅñānaghanarūpiṇyai namaḥ |
oṃ mādhvīpānālasāyai namaḥ |
oṃ mattāyai namaḥ |
oṃ mātṛkāvarṇa rūpiṇyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 25 of 42

oṃ mahākailāsanilayāyai namaḥ |
oṃ mṛṇālamṛdudorlatāyai namaḥ |
oṃ mahanīyāyai namaḥ | 580
oṃ dayāmūrtyai namaḥ |
oṃ mahāsāmrājyaśālinyai namaḥ |
oṃ oṃ ātmavidyāyai namaḥ |
oṃ mahāvidyāyai namaḥ |
oṃ śrīvidyāyai namaḥ |
oṃ kāmasevitāyai namaḥ |
oṃ śrīṣoḍaśākṣarīvidyāyai namaḥ |
oṃ trikūṭāyai namaḥ |
oṃ kāmakoṭikāyai namaḥ |
oṃ kaṭākṣakiṅkarībhūtakamalākoṭisevitāyai namaḥ | 590
oṃ śiraḥsthitāyai namaḥ |
oṃ candranibhāyai namaḥ |
oṃ bhālasthāyai–ai namaḥ |
oṃ indradhanuḥprabhāyai namaḥ |
oṃ hṛdayasthāyai namaḥ |
oṃ raviprakhyāyai namaḥ |
oṃ trikoṇāntaradīpikāyai namaḥ |
oṃ dākṣāyaṇyai namaḥ |
oṃ daityahantryai namaḥ |
oṃ dakṣayaṅñavināśinyai namaḥ | 600
oṃ darāndolitadīrghākṣyai namaḥ |
oṃ darahāsojjvalanmukhyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 26 of 42

oṃ gurūmūrtyai namaḥ |
oṃ oṃ guṇanidhaye namaḥ |
oṃ gomātre namaḥ |
oṃ guhajanmabhuve namaḥ |
oṃ deveśyai namaḥ |
oṃ daṇḍanītisthāyai namaḥ |
oṃ daharākāśarūpiṇyai namaḥ |
oṃ pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ | 610
oṃ kalātmikāyai namaḥ |
oṃ kalānāthāyai namaḥ |
oṃ kāvyālāpavimodinyai namaḥ |
oṃ sacāmararamāvāṇīsavyadakṣiṇasevitāyai namaḥ |
oṃ ādiśaktayai namaḥ |
oṃ ameyāyai namaḥ |
oṃ ātmane namaḥ |
oṃ paramāyai namaḥ |
oṃ pāvanākṛtaye namaḥ |
oṃ anekakoṭibrahmāṇḍajananyai namaḥ | 620
oṃ divyavigrahāyai namaḥ |
oṃ klīṅkāryai namaḥ |
oṃ kevalāyai namaḥ |
oṃ oṃ guhyāyai namaḥ |
oṃ kaivalyapadadāyinyai namaḥ |
oṃ tripurāyai namaḥ |
oṃ trijagadvandyāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 27 of 42

oṃ trimūrtyai namaḥ |
oṃ tridaśeśvaryai namaḥ |
oṃ tryakṣaryai namaḥ | 630
oṃ divyagandhāḍhyāyai namaḥ |
oṃ sindūratilakāñcitāyai namaḥ |
oṃ umāyai namaḥ |
oṃ śailendratanayāyai namaḥ |
oṃ gauryai namaḥ |
oṃ gandharvasevitāyai namaḥ |
oṃ viśvagarbhāyai namaḥ |
oṃ svarṇagarbhāyai namaḥ |
oṃ avaradāyai namaḥ |
oṃ vāgadhīśvaryai namaḥ | 640
oṃ dhyānagamyāyai namaḥ |
oṃ aparicchedyāyai namaḥ |
oṃ ṅñānadāyai namaḥ |
oṃ ṅñānavigrahāyai namaḥ |
oṃ sarvavedāntasaṃvedyāyai namaḥ |
oṃ oṃ satyānandasvarūpiṇyai namaḥ |
oṃ lopāmudrārcitāyai namaḥ |
oṃ līlāklṛptabrahmāṇḍamaṇḍalāyai namaḥ |
oṃ adṛśyāyai namaḥ |
oṃ dṛśyarahitāyai namaḥ | 650
oṃ viṅñātryai namaḥ |
oṃ vedyavarjitāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 28 of 42

oṃ yoginyai namaḥ |
oṃ yogadāyai namaḥ |
oṃ yogyāyai namaḥ |
oṃ yogānandāyai namaḥ |
oṃ yugandharāyai namaḥ |
oṃ icchāśaktiṅñānaśaktikriyāśaktisvarūpiṇyai namaḥ |
oṃ sarvādhārāyai namaḥ |
oṃ supratiṣṭhāyai namaḥ | 660
oṃ sadasadrūpadhāriṇyai namaḥ |
oṃ aṣṭamūrtyai namaḥ |
oṃ ajājaitryai namaḥ |
oṃ lokayātrāvidhāyinyai namaḥ |
oṃ ekākinyai namaḥ |
oṃ oṃ bhūmarūpāyai namaḥ |
oṃ nidvaitāyai namaḥ |
oṃ dvaitavarjitāyai namaḥ |
oṃ annadāyai namaḥ |
oṃ vasudāyai namaḥ | 670
oṃ vṛddhāyai namaḥ |
oṃ brahmātmaikyasvarūpiṇyai namaḥ |
oṃ bṛhatyai namaḥ |
oṃ brāhmaṇyai namaḥ |
oṃ brāhmayai namaḥ |
oṃ brahmānandāyai namaḥ |
oṃ balipriyāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 29 of 42

oṃ bhāṣārūpāyai namaḥ |
oṃ bṛhatsenāyai namaḥ |
oṃ bhāvābhāvavirjitāyai namaḥ | 680
oṃ sukhārādhyāyai namaḥ |
oṃ śubhakaryai namaḥ |
oṃ śobhanāsulabhāgatyai namaḥ |
oṃ rājarājeśvaryai namaḥ |
oṃ rājyadāyinyai namaḥ |
oṃ rājyavallabhāyai namaḥ |
oṃ rājatkṛpāyai namaḥ |
oṃ oṃ rājapīṭhaniveśitanijāśritāyai namaḥ |
oṃ rājyalakṣmyai namaḥ |
oṃ kośanāthāyai namaḥ | 690
oṃ caturaṅgabaleśvaryai namaḥ |
oṃ sāmrājyadāyinyai namaḥ |
oṃ satyasandhāyai namaḥ |
oṃ sāgaramekhalāyai namaḥ |
oṃ dīkṣitāyai namaḥ |
oṃ daityaśamanyai namaḥ |
oṃ sarvalokavaṃśakaryai namaḥ |
oṃ sarvārthadātryai namaḥ |
oṃ sāvitryai namaḥ |
oṃ saccidānandarūpiṇyai namaḥ | 700
oṃ deśakālāparicchinnāyai namaḥ |
oṃ sarvagāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 30 of 42

oṃ sarvamohinyai namaḥ |
oṃ sarasvatyai namaḥ |
oṃ śāstramayyai namaḥ |
oṃ guhāmbāyai namaḥ |
oṃ guhyarūpiṇyai namaḥ |
oṃ sarvopādhivinirmuktāyai namaḥ |
oṃ oṃ sadāśivapativratāyai namaḥ |
oṃ sampradāyeśvaryai namaḥ | 710
oṃ sādhune namaḥ |
oṃ yai namaḥ |
oṃ gurūmaṇḍalarūpiṇyai namaḥ |
oṃ kulottīrṇāyai namaḥ |
oṃ bhagārādhyāyai namaḥ |
oṃ māyāyai namaḥ |
oṃ madhumatyai namaḥ |
oṃ mahyai namaḥ |
oṃ gaṇāmbāyai namaḥ |
oṃ guhyakārādhyāyai namaḥ | 720
oṃ komalāṅgyai namaḥ |
oṃ gurupriyāyai namaḥ |
oṃ svatantrāyai namaḥ |
oṃ sarvatantreśyai namaḥ |
oṃ dakṣiṇāmūrtirūpiṇyai namaḥ |
oṃ sanakādisamārādhyāyai namaḥ |
oṃ śivaṅñānapradāyinyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 31 of 42

oṃ citkalāyai namaḥ |
oṃ ānandakalikāyai namaḥ |
oṃ premarūpāyai namaḥ | 730
oṃ oṃ priyaṅkaryai namaḥ |
oṃ nāmapārāyaṇaprītāyai namaḥ |
oṃ nandividyāyai namaḥ |
oṃ naṭeśvaryai namaḥ |
oṃ mithyājagadadhiṣṭhānāyai namaḥ |
oṃ muktidāyai namaḥ |
oṃ muktirūpiṇyai namaḥ |
oṃ lāsyapriyāyai namaḥ |
oṃ layakaryai namaḥ |
oṃ lajjāyai namaḥ | 740
oṃ rambhādivanditāyai namaḥ |
oṃ bhavadāvasudhāvṛṣṭyai namaḥ |
oṃ pāpāraṇyadavānalāyai namaḥ |
oṃ daurbhāgyatūlavātūlāyai namaḥ |
oṃ jarādhvāntaraviprabhāyai namaḥ |
oṃ bhāgyābdhicandrikāyai namaḥ |
oṃ bhaktacittakekighanāghanāyai namaḥ |
oṃ rogaparvatadambholaye namaḥ |
oṃ mṛtyudārukuṭhārikāyai namaḥ |
oṃ maheśvaryai namaḥ | 750
oṃ mahākālyai namaḥ |
oṃ mahāgrāsāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 32 of 42

oṃ mahāśanāyai namaḥ |
oṃ aparṇāyai namaḥ |
oṃ oṃ caṇḍikāyai namaḥ |
oṃ caṇḍamuṇḍāsuraniṣūdinyai namaḥ |
oṃ kṣarākṣarātmikāyai namaḥ |
oṃ sarvalokeśyai namaḥ |
oṃ viśvadhāriṇyai namaḥ |
oṃ trivargadātryai namaḥ | 760
oṃ subhagāyai namaḥ |
oṃ tryambakāyai namaḥ |
oṃ triguṇātmikāyai namaḥ |
oṃ svargāpavargadāyai namaḥ |
oṃ śuddhāyai namaḥ |
oṃ japāpuṣpanibhākṛtaye namaḥ |
oṃ ojovatyai namaḥ |
oṃ dyutidharāyai namaḥ |
oṃ yaṅñarūpāyai namaḥ |
oṃ priyavratāyai namaḥ | 770
oṃ durārādhyāyai namaḥ |
oṃ durādharṣāyai namaḥ |
oṃ pāṭalīkusumapriyāyai namaḥ |
oṃ mahatyai namaḥ |
oṃ merunilayāyai namaḥ |
oṃ mandārakusumapriyāyai namaḥ |
oṃ oṃ vīrārādhyāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 33 of 42

oṃ virāḍrūpāyai namaḥ |
oṃ virajase namaḥ |
oṃ viśvatomukhyai namaḥ | 780
oṃ pratyagrūpāyai namaḥ |
oṃ parākāśāyai namaḥ |
oṃ prāṇadāyai namaḥ |
oṃ prāṇarūpiṇyai namaḥ |
oṃ mārtāṇḍabhairavārādhyāyai namaḥ |
oṃ mantriṇīnyastarājyadhure namaḥ |
oṃ tripureśyai namaḥ |
oṃ jayatsenāyai namaḥ |
oṃ nistraiguṇyāyai namaḥ |
oṃ parāparāyai namaḥ | 790
oṃ satyaṅñānānandarūpāyai namaḥ |
oṃ sāmarasyaparāyaṇāyai namaḥ |
oṃ kapardinyai namaḥ |
oṃ kalāmālāyai namaḥ |
oṃ kāmadughe namaḥ |
oṃ kāmarūpiṇyai namaḥ |
oṃ kalānidhaye namaḥ |
oṃ kāvyakalāyai namaḥ |
oṃ oṃ rasaṅñāyai namaḥ |
oṃ rasaśevadhaye namaḥ | 800
oṃ puṣṭāyai namaḥ |
oṃ purātanāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 34 of 42

oṃ pūjyāyai namaḥ |
oṃ puṣkarāyai namaḥ |
oṃ puṣkarekṣaṇāyai namaḥ |
oṃ parasmai jyotiṣe namaḥ |
oṃ parasmai dhāmne namaḥ |
oṃ paramāṇave namaḥ |
oṃ parātparāyai namaḥ |
oṃ pāśahastāyai namaḥ | 810
oṃ pāśahantryai namaḥ |
oṃ paramantravibhedinyai namaḥ |
oṃ mūrtāyai namaḥ |
oṃ amūrtāyai namaḥ |
oṃ anityatṛptāyai namaḥ |
oṃ munimānasahaṃsikāyai namaḥ |
oṃ satyavratāyai namaḥ |
oṃ satyarūpāyai namaḥ |
oṃ sarvāntaryāmiṇyai namaḥ |
oṃ satyai namaḥ | 820
oṃ oṃ brahmāṇyai namaḥ |
oṃ brahmaṇe namaḥ |
oṃ jananyai namaḥ |
oṃ bahurūpāyai namaḥ |
oṃ budhārcitāyai namaḥ |
oṃ prasavitryai namaḥ |
oṃ pracaṇḍāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 35 of 42

oṃ āṅñāyai namaḥ |
oṃ pratiṣṭhāyai namaḥ |
oṃ prakaṭākṛtaye namaḥ | 830
oṃ prāṇeśvaryai namaḥ |
oṃ prāṇadātryai namaḥ |
oṃ pañcāśatpīṭharūpiṇyai namaḥ |
oṃ viśrṛṅkhalāyai namaḥ |
oṃ viviktasthāyai namaḥ |
oṃ vīramātre namaḥ |
oṃ viyatprasuve namaḥ |
oṃ mukundāyai namaḥ |
oṃ muktinilayāyai namaḥ |
oṃ mūlavigraharūpiṇyai namaḥ | 840
oṃ bhāvaṅñāyai namaḥ |
oṃ bhavarogadhnyai namaḥ |
oṃ oṃ bhavacakrapravartinyai namaḥ |
oṃ chandaḥsārāyai namaḥ |
oṃ śāstrasārāyai namaḥ |
oṃ mantrasārāyai namaḥ |
oṃ talodaryai namaḥ |
oṃ udārakīrtaye namaḥ |
oṃ uddāmavaibhavāyai namaḥ |
oṃ varṇarūpiṇyai namaḥ | 850
oṃ janmamṛtyujarātaptajana
viśrāntidāyinyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 36 of 42

oṃ sarvopaniṣadud ghuṣṭāyai namaḥ |


oṃ śāntyatītakalātmikāyai namaḥ |
oṃ gambhīrāyai namaḥ |
oṃ gaganāntaḥsthāyai namaḥ |
oṃ garvitāyai namaḥ |
oṃ gānalolupāyai namaḥ |
oṃ kalpanārahitāyai namaḥ |
oṃ kāṣṭhāyai namaḥ |
oṃ akāntāyai namaḥ | 860
oṃ kāntārdhavigrahāyai namaḥ |
oṃ kāryakāraṇanirmuktāyai namaḥ |
oṃ kāmakelitaraṅgitāyai namaḥ |
oṃ kanatkanakatāṭaṅkāyai namaḥ |
oṃ līlāvigrahadhāriṇyai namaḥ |
oṃ ajāyai namaḥ |
oṃ kṣayavinirmuktāyai namaḥ |
oṃ mugdhāyai namaḥ |
oṃ kṣipraprasādinyai namaḥ |
oṃ antarmukhasamārādhyāyai namaḥ | 870
oṃ bahirmukhasudurlabhāyai namaḥ |
oṃ trayyai namaḥ |
oṃ trivarganilayāyai namaḥ |
oṃ tristhāyai namaḥ |
oṃ tripuramālinyai namaḥ |
oṃ nirāmayāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 37 of 42

oṃ nirālambāyai namaḥ |
oṃ svātmārāmāyai namaḥ |
oṃ sudhāsṛtyai namaḥ |
oṃ saṃsārapaṅkanirmagna
samuddharaṇapaṇḍitāyai namaḥ | 880
oṃ yaṅñapriyāyai namaḥ |
oṃ yaṅñakartryai namaḥ |
oṃ yajamānasvarūpiṇyai namaḥ |
oṃ dharmādhārāyai namaḥ |
oṃ oṃ dhanādhyakṣāyai namaḥ |
oṃ dhanadhānyavivardhinyai namaḥ |
oṃ viprapriyāyai namaḥ |
oṃ viprarūpāyai namaḥ |
oṃ viśvabhramaṇakāriṇyai namaḥ |
oṃ viśvagrāsāyai namaḥ | 890
oṃ vidrumābhāyai namaḥ |
oṃ vaiṣṇavyai namaḥ |
oṃ viṣṇurūpiṇyai namaḥ |
oṃ ayonyai namaḥ var ayonaye
oṃ yoninilayāyai namaḥ |
oṃ kūṭasthāyai namaḥ |
oṃ kularūpiṇyai namaḥ |
oṃ vīragoṣṭhīpriyāyai namaḥ |
oṃ vīrāyai namaḥ |
oṃ naiṣkarmyāyai namaḥ | 900

Vaidika Vignanam (http://www.vignanam.org)


Page 38 of 42

oṃ nādarūpiṇyai namaḥ |
oṃ viṅñānakalanāyai namaḥ |
oṃ kalyāyai namaḥ |
oṃ vidagdhāyai namaḥ |
oṃ baindavāsanāyai namaḥ |
oṃ tatvādhikāyai namaḥ |
oṃ oṃ tatvamayyai namaḥ |
oṃ tatvamarthasvarūpiṇyai namaḥ |
oṃ sāmagānapriyāyai namaḥ |
oṃ saumyāyai namaḥ | 910
oṃ sadāśivakuṭumbinyai namaḥ |
oṃ savyāpasavyamārgasthāyai namaḥ |
oṃ sarvāpadvinivāriṇyai namaḥ |
oṃ svasthāyai namaḥ |
oṃ svabhāvamadhurāyai namaḥ |
oṃ dhīrāyai namaḥ |
oṃ dhīrasamarcitāyai namaḥ |
oṃ caitanyārghyasamārādhyāyai namaḥ |
oṃ caitanyakusumapriyāyai namaḥ |
oṃ sadoditāyai namaḥ | 920
oṃ sadātuṣṭhāyai namaḥ |
oṃ taruṇādityapāṭalāyai namaḥ |
oṃ dakṣiṇādakṣiṇārādhyāyai namaḥ |
oṃ darasmeramukhāmbujāyai namaḥ |
oṃ kaulinīkevalāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 39 of 42

oṃ anardhya kaivalyapadadāyinyai namaḥ |


oṃ stotrapriyāyai namaḥ |
oṃ stutimatyai namaḥ |
oṃ oṃ śrutisaṃstutavaibhavāyai namaḥ |
oṃ manasvinyai namaḥ | 930
oṃ mānavatyai namaḥ |
oṃ maheśyai namaḥ |
oṃ maṅgalākṛtye namaḥ |
oṃ viśvamātre namaḥ |
oṃ jagaddhātryai namaḥ |
oṃ viśālākṣyai namaḥ |
oṃ virāgiṇyai namaḥ |
oṃ pragalbhāyai namaḥ |
oṃ paramodārāyai namaḥ |
oṃ parāmodāyai namaḥ | 940
oṃ manomayyai namaḥ |
oṃ vyomakeśyai namaḥ |
oṃ vimānasthāyai namaḥ |
oṃ vajriṇyai namaḥ |
oṃ vāmakeśvaryai namaḥ |
oṃ pañcayaṅñapriyāyai namaḥ |
oṃ pañcapretamañcādhiśāyinyai namaḥ |
oṃ pañcamyai namaḥ |
oṃ pañcabhūteśyai namaḥ |
oṃ pañcasaṅkhyopacāriṇyai namaḥ | 950

Vaidika Vignanam (http://www.vignanam.org)


Page 40 of 42

oṃ oṃ śāśvatyai namaḥ |
oṃ śāśvataiśvaryāyai namaḥ |
oṃ śarmadāyai namaḥ |
oṃ śambhumohinyai namaḥ |
oṃ dharāyai namaḥ |
oṃ dharasutāyai namaḥ |
oṃ dhanyāyai namaḥ |
oṃ dharmiṇyai namaḥ |
oṃ dharmavardhinyai namaḥ |
oṃ lokātītāyai namaḥ | 960
oṃ guṇātītāyai namaḥ |
oṃ sarvātītāyai namaḥ |
oṃ śāmātmikāyai namaḥ |
oṃ bandhūkakusumaprakhyāyai namaḥ |
oṃ bālāyai namaḥ |
oṃ līlāvinodinyai namaḥ |
oṃ sumaṅgalyai namaḥ |
oṃ sukhakaryai namaḥ |
oṃ suveṣāḍhyāyai namaḥ |
oṃ suvāsinyai namaḥ | 970
oṃ suvāsinyarcanaprītāyai namaḥ |
oṃ āśobhanāyai namaḥ |
oṃ oṃ śuddhamānasāyai nama
oṃ bindutarpaṇasantuṣṭāyai namaḥ |
oṃ pūrvajāyai namaḥ |

Vaidika Vignanam (http://www.vignanam.org)


Page 41 of 42

oṃ tripurāmbikāyai namaḥ |
oṃ daśamudrāsamārādhyāyai namaḥ |
oṃ tripurāśrīvaśaṅkaryai namaḥ |
oṃ ṅñānamudrāyai namaḥ |
oṃ ṅñānagamyāyai namaḥ | 980
oṃ ṅñānaṅñeyasvarūpiṇyai namaḥ |
oṃ yonimudrāyai namaḥ |
oṃ trikhaṇḍeśyai namaḥ |
oṃ triguṇāyai namaḥ |
oṃ ambāyai namaḥ |
oṃ trikoṇagāyai namaḥ |
oṃ anaghāyai namaḥ |
oṃ adbhutacāritrāyai namaḥ |
oṃ vāñchitārthapradāyinyai namaḥ |
oṃ abhyāsātiśayaṅñātāyai namaḥ | 990
oṃ ṣaḍadhvātītarūpiṇyai namaḥ |
oṃ avyājakaruṇāmūrtaye namaḥ |
oṃ aṅñānadhvāntadīpikāyai namaḥ |
oṃ ābālagopaviditāyai namaḥ |
oṃ oṃ sarvānullaṅghyaśāsanāyai namaḥ |
oṃ śrīcakrarājanilayāyai namaḥ |
oṃ śrīmattripurasundaryai namaḥ |
oṃ oṃ śrīśivāyai namaḥ |
oṃ śivaśaktyaikyarūpiṇyai namaḥ |
oṃ lalitāmbikāyai namaḥ | 1000

Vaidika Vignanam (http://www.vignanam.org)


Page 42 of 42

||oṃ tatsat brahmārpaṇamastu ||


||iti śrīlalitasahasranāmāvaliḥ sampūrṇā ||

Web Url: http://www.vignanam.org/veda/sree-lalita-sahasra-namavali-english.html

Vaidika Vignanam (http://www.vignanam.org)

You might also like

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy