Paradevi Sutakm
Paradevi Sutakm
Paradevi Sutakm
ववनियोगः-
ॐ अस्य श्री परदे वी सूक्त माला मंत्रस्य मार्कण्डेय मेधसौ ऋष िः, गायत्र्यादीनि िािा षवधानि छं दासस,
श्रीचण्ण्डर्ा पराम्बा दे वता, ऐं बीजम ्, ह्ीं शण्क्तिः, क्लीं र्ीलर्ं, मम चचंनतत मिोरथ ससद्धथे जपे षवनियोगिः।
न्यासः-
ॐ ह्ीं शक्तये िमिः पादयोिः ॐ िािा षवध छन्दे भयो िमिः मुखे।
करन्यासः-
ऐं अङ्गुष्ठाभयां िमिः ।
ऐं अिासमर्ाभयां िमिः ।
षडङ्गन्यासः-
|| ध्यािम ् ||
पश्चात ् मिसोपचार पज
ू ि र्रें । फफर सक्
ू त पढें ।
सूक्तम-्
ॐ ऐं ह्ीं क्लीं हस्वें हस्त्रां सौिः जय जय महालक्ष्मी जगदाद्यबीजे सुरासुर त्रत्रभुवि नििादे दयार्ुरे
सवकदेवतेभोज रूषपणर् महामहामहीये महामहमाये महामहारूषपणर् महामहास्वरूषपणर् षवरं चच संस्तुते
षवषवध वरदे चचदािन्दे षवष्र्ुदेहावत
ृ े महामोदहनि मधर्
ु ै टभषवध्वंससनि नित्यवरदाि तत्परे
महासुधाब्धवाससनि महत्तेजोधाररणर् सवाकधारे सवकर्ारर् र्ारर्े अचचन्त्यरूपे इन्राददसर्ल निजकर
सेषवते सामगाि गानयनि पूर्ोदयर्ाररणर् जयण्न्त अपराण्जते सवकसुन्दरी रत्िांर्ुशे चन्रर्ोदट
सुशीतले अण्निर्ोदटदहि सशवे यमर्ोदटर्ूरे ओंर्ार िादत्रबन्दरू
ु पे निगमागमामागकदानयिी
मदह ासुरनिदकसलिी महाघोराट्टाहासे धूम्रलोचि वध परानयर्े चण्डमुण्डादद सशरच्छे ददनि
रक्तबीजाददरुचधर शोष णर् रक्तपािये महायोचगनि भत
ू वैताल भैरवाददतुण्ष्ट षवधानयनि निशुंभ शुभ
सशरच्छे ददनिनिशुंभासरु बल खाददनि त्रत्रदशराज्यदानयनि सवकस्त्रीरूषपणर् ददव्य दे ह निगुर्े सगुर्े
सदसरप
ू धाररणर् सुखप्रदे भक्तत्रार्तत्परे वरे वरप्रदे सहस्त्राक्षरे अयुताक्षरे सप्तर्ोदट
चामुण्डारूषपणर् िवर्ोदट र्ात्यानयनिरूपे अिेर् लक्ष्यालक्ष्यस्वरूपे इन्राणर् ब्रह्माणर् रुराणर्
र्ौमारर वैष्र्षव वारादह सशवदनू त ईशानि भीमे धामरर िारससंदह त्रयत्रत्रश
ं त र्ोदटदेविुते
अिन्तर्ोदटब्रह्माण्ड प्रर्ासशनि चतरु सशनतलक्ष्य मुनिजि संस्तुते सप्तर्ोदट मंत्रस्वरूपे
महार्ालरात्रत्रप्रर्ासशनि र्लार्ाष्ठाददरूषपणर् चतद
ु कशभुविाषवभाकवर्रर्े गरुड़गासमनि ओंर्ार ऐंर्ार
ह्ींर्ार श्रींर्ार क्षौंर्ार जुंर्ार सौिः र्ार चैंर्ार होंर्ार क्लींर्ार ह्ींर्ार हलूां र्ार नलौंर्ार हौंर्ार
िािाबीजर्ूट निसमकत शरीरे सर्ल सन्
ु दररगर् सेषवत चरर्ारषवन्दे श्रीमहात्रत्रपरु सन्
ु दरी र्ामेश दै ते
र्रुर्ारस र्ल्लोससनि र्ल्पवक्ष
ृ ण्स्थते चचंतामणर्द्षवपावण्स्थत मणर्मंददरनिवासे चाषपनि खङ्चगनि
चफिणर् गददनि शंणखनि पद्समनि निणखलभैरवराचधते समस्त योचगनिचि पररवत्त
ृ े र्ासल र्ंर्ासल
तरे तोतले सत
ु ारे बगलामणु ख ज्वालामणु ख भगमासलनि मातंचगनि धम
ू ावनत बगलामणु ख
नछन्िमस्तर्े भव
ु िेश्वरर त्रत्रपरु े त्रत्रलोर्जिनि षवष्र्व
ु क्षस्थलालंर्ार र्ाररणर् अण्जते असमते
अमराचधपे अिप
ु म चररते गभकवासदिःु खापहाररणर् मण्ु क्तक्षेत्राचधष्ठानयनि सशवशान्ते र्ुमारर दे षवसक्
ू त
दशसप्ताक्षरे चण्डी चामण्ु ण्ड महार्ासल महालक्ष्मी महासरस्वनत त्रयषवग्रहे प्रसीद प्रसीद
सवकमिोरथाि ् पूरय परू य सवाकररष्ट षवघ्िाि छे दय छे दय सवकग्रहपीड़ा ज्वराण्निभयं षवध्वंसय
षवध्वंसय सवकत्रत्रभुवि-जीवजातं वशमािय वशमािय मोक्षमागं प्रदशकय प्रदशकय ज्ञाि मागक प्रर्ाशय
प्रर्ाशय धिधान्याददवद्
ृ चधं र्ुरु र्ुरु सवकर्ल्यार्ानि र्ल्पय र्ल्पय मां रक्ष रक्ष सवाकऽऽपदभयो
निस्तारय निस्तारय मम वज्रशरीरे साधय साधय ॐ ऐं ह्ीं क्लीं चामुण्डायै षवच्चे स्वाहा िमस्ते
िमस्ते स्वाहा।
“ॐ शम ्”