2alotus Jinvani Sangrah Pooja Vidhi Prarambh

Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

18 : पज

ू न-पाठ-प्रदीप

पूजा विवि प्रारम्भ


Pūjā Vidhi Prārambha

ॐ जय! जय! जय! |


नमोऽस्तु! नमोऽस्तु! नमोऽस्तु! |
णमो अररहंताणं, णमो विद्धाणं, णमो आइररयाणं |
णमो उिज्झायाणं, णमो लोए िव्ििाहूणं ||
ॐ ह्रीं अनादिमूलमंत्रेभ्यो नमः | (पुषपांजवल क्षेपण करें )
Om jaya! jaya! jaya |
am st am st am st |
Ṇam Arihantāṇaṁ, ṇam Sid'dhāṇaṁ, ṇam Ā'iriyāṇaṁ |
Ṇam Uvajjhāyāṇaṁ, ṇam l 'ē Savvasāhūṇaṁ ||
Om hrīṁ anādimūlamantrēbhy namaḥ | (puṣpānjali ṣēpaṇa arēṁ)

चत्तारर मंगलं अररहंता मंगलं, विद्धा मंगलं, िाहू मंगलं, के िलपण्णत्तो िम्मो मंगलं |
चत्तारर लोगुत्तमा, अररहंता लोगुत्तमा, विद्धा लोगुत्तमा, िाहू लोगुत्तमा, के िवलपण्णत्तो िम्मो लोगुत्तमो |
चत्तारर िरणं पव्िज्जावमI अररहंते िरणं पव्िज्जावम, विद्धे िरणं पव्िज्जावम, िाहू िरणं पव्िज्जावम,
के िवलपण्णत्तं िम्मं िरणं पव्िज्जावम ||
ॐ नमोऽहहते स्िाहा |
Cattāri maṅgalaṁ, arihantā maṅgalaṁ, sid'dhā maṅgalaṁ, sāhū maṅgalaṁ,
ēvalipaṇṇatt dham'm maṅgalaṁ |
Cattāri l g ttamā, arihantā l g ttamā, sid'dhā l g ttamā, sāhū l g ttamā,
ēvalipaṇṇatt dham'm l g ttamo |
Cattari saraṇaṁ pavvajjāmi, arihantē saraṇaṁ pavvajjāmi, sid'dhē saraṇaṁ
pavvajjāmi, sāhū saraṇaṁ pavvajjāmi, Kēvalipaṇṇattaṁ dham'maṁ saraṇaṁ
pavvajjāmi ||
Om nam r'hatē svāhā

(पुषपांजवल क्षेपण करें )


(puṣpānjali ṣēpaṇa arēṁ)

अपवित्रः पवित्रो िा िुवस्ितो िुःवस्ितोऽवप िा |


ध्यायेत्पंच-नमस्कारं ििहपापः प्रमुच्यते |१|
Apavitraḥ pavitr -vā s sthit d ḥsthit pi vā |
hyāyētpanca-namas āraṁ sarvapāpaiḥ pram cyatē |1|

2Alotus 18. Pg 71 Pooja Vidhi Prarambh


All copyrights reserved © version: 1/2014 Page 1 of 4
18 : पज
ू न-पाठ-प्रदीप

अपवित्रः पवित्रो िा ििाहिस्िां गतोऽवप िा |


यः स्मरे त्परमात्मानं ि बाह्याभ्यंतरे शुवचः |२|
Apavitraḥ pavitr -vā sarvāvasthāṁ gat pi vā |
Yaḥ smarētparamātmānaṁ sa bāhyābhyantarē ś ciḥ |2|

अपरावजत-मंत्रोऽयं, ििह-विघ्न-विनाशनः |
मंगलेषु च ििेष,ु प्रिमं मंगलमं मतः |३|
Aparājita-mantr yaṁ, sarva-vighna-vināśanaḥ |
Maṅgalēṣ ca sarvēṣu, prathamaṁ mangalaṁ mataḥ |3|

एिो पंच-णमोयारो, िव्ि-पािप्पणािणो |


मंगलाणं च िव्िेसि, पढमं हिइ मंगलम् |४|
s panca-ṇam yār , savva-pāvappaṇāsaṇ |
Maṅgalāṇaṁ ca savvēsiṁ, paḍhamaṁ hava'i maṅgalam |4|

अहहवमत्यक्षरं ब्रह्म, िाचकं परमेविनः |


विद्धचक्रस्य िद्बीजं ििहतः प्रणमाम्यहम् |५|
Ar'hamityakṣaraṁ brahma, vāca aṁ paramēṣṭhinaḥ |
Sid'dhacakrasya sad-bījaṁ sarvataḥ praṇamāmyaham |5|

कमाहष्टक-विवनमुक्त
ह ं मोक्ष-लक्ष्मी-वनके तनम् |
िम्यक्तत्िादि-गुणोपेतं विद्धचक्रं नमाम्यहम् |६|
Karmāṣṭaka-vinirmuktaṁ m ṣa-lakṣmī-ni ētanam |
Samya tvādi-guṇ pētaṁ sid'dhacakraṁ namāmyaham |6|

विघ्नौघाः प्रलयं यावतत, शादकनी भूत पन्नगाः |


विषं वनर्विषतां यावत स्तूयमाने वजनेश्वरे |७|
Vighna ghāḥ pralayaṁ yānti, śā inī bhūta pannagāḥ |
Viṣaṁ nirviṣatāṁ yāti stūyamānē jinēśvarē |7|

(पुषपांजवल क्षेपण करें )


(Puṣpānjali ṣēpaṇa arēṁ)

2Alotus 18. Pg 71 Pooja Vidhi Prarambh


All copyrights reserved © version: 1/2014 Page 2 of 4
18 : पज
ू न-पाठ-प्रदीप

(अिह)
(Artha)
पवित्र हो या अपवित्र, अच्छी वस्िवत में हो या बुरी वस्िवत में,
पंच-नमस्कार मंत्र का ध्यान करने िे िब पाप छू ट जाते हैं |१|
Pavitra h yā apavitra, acchī sthiti mēṁ h yā b rī sthiti mēṁ,
panca namas āra mantra ā dhyāna aranē sē saba pāpa chūṭa jātē haiṁ |1|

चाहे (स्नानादिक िे) पवित्र हो अििा (दकिी अशुवच पिािह के स्पशह िे) अपवित्र हो, (िोती, जागती, उठती,
बठती, चलती) दकिी भी िशा में हो, जो (पंच-परमेिी) परमात्मा का स्मरण करता ह िह (उि िमय) बाह्य
(शरीर) और अभ्यततर (मन) िे पवित्र होता ह |२|
Cāhē (snānādi a sē) pavitra h athavā ( isī aś ci padārtha ē sparśa sē) Apavitra
h , (s tī, jāgatī, ṭhatī, baiṭhatī, calatī) isī bhī daśā mēṁ h , j (Panca paramēṣṭhī)
param- ātmā ā smaraṇa aratā hai vaha ( sa samaya) bāhya (śarīra) aura
abhyantara (mana) sē pavitra h tā hai |2|

यह नमस्कार मंत्र (दकिी मंत्र िे परावजत नहीं हो िकता इिवलए) अपरावजत मंत्र ह|
यह िभी विघ्नों को नष्ट करने िाला ह एिं ििह मंगलों में यह पहला मंगल ह |३|
Yaha namas āra mantra Aparājita mantra hai ( isī mantra sē parājita nahīṁ h
sa atā), sabhī vighna naṣh aranē vālā hai; v sabhi Maṅgal ṁ mē pahalā maṅgala
kaha hai |3|

यह पंच नमस्कार मंत्र िब पापों का नाश करने िाला ह और िब मंगलों में पहला(परम उत्कृ ष्ट)मंगल ह |४|
Yaha panca namas āra mantra saba pāp ṁ ā nāśa aranē vālā hai,
aur saba Maṅgal ṁ pahalā (param utkrisht) maṅgala hai |4|

'अहं' नाम का यह अक्षर-ब्रह्म परमेिी-िाचक ह| विद्ध-चक्र के कें द्र इि


महान बीजाक्षर को मैं मन-िचन-काया िे नमस्कार करता हूूँ |५|
'Ar'haṁ' naam ka yē a ṣara-brahma paramēṣṭhī ē vāca a hai; sid'dha samooh ke
kendra is puneet beejaksara ko maiṁ mana-vacana- āyā sē namas āra aratā hūm
|5|

आठ कमों िे रवहत, मोक्ष रूपी लक्ष्मी के मंदिर, िम्यक्तत्ि, िशहन, ज्ञान, अगुरुलघुत्ि, अिगाहनत्ि, िूक्ष्मत्ि,
अव्याबाित्ि, िीयहत्ि इन आठ गुणों िे युक्त विद्ध िमूह को मैं नमस्कार करता हूूँ |६|
Āṭha arm ṁ sē rahita, m ṣaroopī la ṣmī ē mandira, samya tva, darśana, jñāna,
ag r lagh tva, avagāhanatva, sū ṣmatva, avyābādhatva, vīryatva ina āṭha guṇ ṁ
sē y ta sid'dha samūha maiṁ namas āra aratā hūm |6|

2Alotus 18. Pg 71 Pooja Vidhi Prarambh


All copyrights reserved © version: 1/2014 Page 3 of 4
18 : पज
ू न-पाठ-प्रदीप

अररहंतादि (पंच परमेिी) वजनेश्वरों का स्तिन करने िे विघ्नों के िमूह नष्ट हो जाते हैं; शादकवन, डादकवन,
भूत, वपशाच, िपह आदि का भय नहीं रहता; और हलाहल विष भी अपना अिर त्याग िेते ह |७|
Arihantādi (panca paramēṣṭhī) jinēśvaron ā stavana aranē sē vighn ṁ ē samūha
naṣṭa h jātē haiēvaṁ śā ini, ḍā inī, bhūta, piśāca, sarpa ādi ā bhaya nahīṁ rahatā
a ra halāhala viṣa bhī apanā asara tyāga dētē hain |7|

******

2Alotus 18. Pg 71 Pooja Vidhi Prarambh


All copyrights reserved © version: 1/2014 Page 4 of 4

You might also like

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy