2alotus Jinvani Sangrah Pooja Vidhi Prarambh
2alotus Jinvani Sangrah Pooja Vidhi Prarambh
2alotus Jinvani Sangrah Pooja Vidhi Prarambh
ू न-पाठ-प्रदीप
चत्तारर मंगलं अररहंता मंगलं, विद्धा मंगलं, िाहू मंगलं, के िलपण्णत्तो िम्मो मंगलं |
चत्तारर लोगुत्तमा, अररहंता लोगुत्तमा, विद्धा लोगुत्तमा, िाहू लोगुत्तमा, के िवलपण्णत्तो िम्मो लोगुत्तमो |
चत्तारर िरणं पव्िज्जावमI अररहंते िरणं पव्िज्जावम, विद्धे िरणं पव्िज्जावम, िाहू िरणं पव्िज्जावम,
के िवलपण्णत्तं िम्मं िरणं पव्िज्जावम ||
ॐ नमोऽहहते स्िाहा |
Cattāri maṅgalaṁ, arihantā maṅgalaṁ, sid'dhā maṅgalaṁ, sāhū maṅgalaṁ,
ēvalipaṇṇatt dham'm maṅgalaṁ |
Cattāri l g ttamā, arihantā l g ttamā, sid'dhā l g ttamā, sāhū l g ttamā,
ēvalipaṇṇatt dham'm l g ttamo |
Cattari saraṇaṁ pavvajjāmi, arihantē saraṇaṁ pavvajjāmi, sid'dhē saraṇaṁ
pavvajjāmi, sāhū saraṇaṁ pavvajjāmi, Kēvalipaṇṇattaṁ dham'maṁ saraṇaṁ
pavvajjāmi ||
Om nam r'hatē svāhā
अपरावजत-मंत्रोऽयं, ििह-विघ्न-विनाशनः |
मंगलेषु च ििेष,ु प्रिमं मंगलमं मतः |३|
Aparājita-mantr yaṁ, sarva-vighna-vināśanaḥ |
Maṅgalēṣ ca sarvēṣu, prathamaṁ mangalaṁ mataḥ |3|
कमाहष्टक-विवनमुक्त
ह ं मोक्ष-लक्ष्मी-वनके तनम् |
िम्यक्तत्िादि-गुणोपेतं विद्धचक्रं नमाम्यहम् |६|
Karmāṣṭaka-vinirmuktaṁ m ṣa-lakṣmī-ni ētanam |
Samya tvādi-guṇ pētaṁ sid'dhacakraṁ namāmyaham |6|
(अिह)
(Artha)
पवित्र हो या अपवित्र, अच्छी वस्िवत में हो या बुरी वस्िवत में,
पंच-नमस्कार मंत्र का ध्यान करने िे िब पाप छू ट जाते हैं |१|
Pavitra h yā apavitra, acchī sthiti mēṁ h yā b rī sthiti mēṁ,
panca namas āra mantra ā dhyāna aranē sē saba pāpa chūṭa jātē haiṁ |1|
चाहे (स्नानादिक िे) पवित्र हो अििा (दकिी अशुवच पिािह के स्पशह िे) अपवित्र हो, (िोती, जागती, उठती,
बठती, चलती) दकिी भी िशा में हो, जो (पंच-परमेिी) परमात्मा का स्मरण करता ह िह (उि िमय) बाह्य
(शरीर) और अभ्यततर (मन) िे पवित्र होता ह |२|
Cāhē (snānādi a sē) pavitra h athavā ( isī aś ci padārtha ē sparśa sē) Apavitra
h , (s tī, jāgatī, ṭhatī, baiṭhatī, calatī) isī bhī daśā mēṁ h , j (Panca paramēṣṭhī)
param- ātmā ā smaraṇa aratā hai vaha ( sa samaya) bāhya (śarīra) aura
abhyantara (mana) sē pavitra h tā hai |2|
यह नमस्कार मंत्र (दकिी मंत्र िे परावजत नहीं हो िकता इिवलए) अपरावजत मंत्र ह|
यह िभी विघ्नों को नष्ट करने िाला ह एिं ििह मंगलों में यह पहला मंगल ह |३|
Yaha namas āra mantra Aparājita mantra hai ( isī mantra sē parājita nahīṁ h
sa atā), sabhī vighna naṣh aranē vālā hai; v sabhi Maṅgal ṁ mē pahalā maṅgala
kaha hai |3|
यह पंच नमस्कार मंत्र िब पापों का नाश करने िाला ह और िब मंगलों में पहला(परम उत्कृ ष्ट)मंगल ह |४|
Yaha panca namas āra mantra saba pāp ṁ ā nāśa aranē vālā hai,
aur saba Maṅgal ṁ pahalā (param utkrisht) maṅgala hai |4|
आठ कमों िे रवहत, मोक्ष रूपी लक्ष्मी के मंदिर, िम्यक्तत्ि, िशहन, ज्ञान, अगुरुलघुत्ि, अिगाहनत्ि, िूक्ष्मत्ि,
अव्याबाित्ि, िीयहत्ि इन आठ गुणों िे युक्त विद्ध िमूह को मैं नमस्कार करता हूूँ |६|
Āṭha arm ṁ sē rahita, m ṣaroopī la ṣmī ē mandira, samya tva, darśana, jñāna,
ag r lagh tva, avagāhanatva, sū ṣmatva, avyābādhatva, vīryatva ina āṭha guṇ ṁ
sē y ta sid'dha samūha maiṁ namas āra aratā hūm |6|
अररहंतादि (पंच परमेिी) वजनेश्वरों का स्तिन करने िे विघ्नों के िमूह नष्ट हो जाते हैं; शादकवन, डादकवन,
भूत, वपशाच, िपह आदि का भय नहीं रहता; और हलाहल विष भी अपना अिर त्याग िेते ह |७|
Arihantādi (panca paramēṣṭhī) jinēśvaron ā stavana aranē sē vighn ṁ ē samūha
naṣṭa h jātē haiēvaṁ śā ini, ḍā inī, bhūta, piśāca, sarpa ādi ā bhaya nahīṁ rahatā
a ra halāhala viṣa bhī apanā asara tyāga dētē hain |7|
******